Unordered Sanskrit Meaning
अक्रमिक, क्रमहीन
Definition
यः व्यवस्थितः नास्ति।
यः केनापि नियन्त्रितुं न शक्यते।
अधिके अन्तरे स्थितः।
यद् शान्तं नास्ति।
यस्मिन् क्रमः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
उन्नतस्थानात् अधोगमनस्य क्रिया।
एकस्थानबद्धस्य इतः ततःपर्यन्तं तद्विपरीतं च चलनानुकूलः व्यापारः।
अस्मात् स्थलात् तत् स्थलं यावत्।
इतस्ततः
Example
श्यामः अव्यवस्थितां कक्षां विन्यस्यति।
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
मोहनः धृष्टः अस्ति।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
प्रसारिते च अश्रुधूमे जनाः
Depravity in SanskritRay Of Light in SanskritCoriander Plant in SanskritRidicule in SanskritInterval in SanskritTrowel in SanskritBalance in SanskritSubaqueous in SanskritApprehensible in SanskritPuff in SanskritWhite Potato in SanskritClause in SanskritClothed in SanskritIncrease in SanskritPrisoner in SanskritChiropteran in SanskritEgret in SanskritAtharva-veda in SanskritSizeableness in SanskritGet On in Sanskrit