Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unordered Sanskrit Meaning

अक्रमिक, क्रमहीन

Definition

यः व्यवस्थितः नास्ति।
यः केनापि नियन्त्रितुं न शक्यते।
अधिके अन्तरे स्थितः।
यद् शान्तं नास्ति।
यस्मिन् क्रमः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
उन्नतस्थानात् अधोगमनस्य क्रिया।

एकस्थानबद्धस्य इतः ततःपर्यन्तं तद्विपरीतं च चलनानुकूलः व्यापारः।
अस्मात् स्थलात् तत् स्थलं यावत्।
इतस्ततः

Example

श्यामः अव्यवस्थितां कक्षां विन्यस्यति।
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
मोहनः धृष्टः अस्ति।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
प्रसारिते च अश्रुधूमे जनाः