Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unostentatious Sanskrit Meaning

साधारण, सामान्य

Definition

काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
वर्णविशेषः।
यस्य कोऽपि विशेषः नास्ति।
सर्वजनसम्बन्धी।

मिथ्याचारात् विना।
वर्णैः विरहितः।
यद् कस्यापि मानदण्डस्य अनुसारम् अस्ति ।
यद् परम्परया अनुसारं नास्ति ।

Example

कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
सः श्वेतं वस्त्रं परिगृह्णाति।
साक्षरतायाः चिन्तनार्थे सामूहिका सभा आयोजिता।

बाबा-आमटे-महोदयेन सामान्यं जीवनम् व्यतीतम्।
गतधवा वर्णहीनं वस्त्रं धारयति।
उत्पातस्य अनन्तरं नगरस्य स्थितिः शनैः शनैः सामान्या भवति ।