Unpalatable Sanskrit Meaning
अप्रिय, अप्रीतिकर
Definition
यद् प्रियं नास्ति।
यः प्रियः नास्ति।
यस्मिन् स्वादो नास्ति।
बलेन सह।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
यः स्वस्य उग्रतया कठोरतया अनौचित्येन वा सह्यं नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
यः साधुः नास्ति।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः मृदुः नास्ति।
Example
आवश्यकता वर्तते इत्यतः तेन अप्रियं वस्तु अपि क्रीतम्।
अप्रियं वचनं मा वद।
अद्यतनीयं भोजनं अस्वादिष्टम्।
कुटजः तिक्तः अस्ति।
तस्य कटुभाषणं मम कृते असह्यम् अस्ति।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
यज्ञार्थे
Fatality in SanskritCartoon in SanskritRetrograde in SanskritLoan Shark in SanskritVolga in SanskritRight in SanskritFresh in SanskritShunning in SanskritRumbling in SanskritScientist in SanskritTake Stock in SanskritSize Up in SanskritPrecursor in SanskritSnare in SanskritUnite in SanskritInnumerous in SanskritAtomic Number 47 in SanskritMausoleum in SanskritPerfect in SanskritCollectively in Sanskrit