Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unpatterned Sanskrit Meaning

वर्णहीन

Definition

काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
वर्णविशेषः।

मिथ्याचारात् विना।
वर्णैः विरहितः।

Example

कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
सः श्वेतं वस्त्रं परिगृह्णाति।

बाबा-आमटे-महोदयेन सामान्यं जीवनम् व्यतीतम्।
गतधवा वर्णहीनं वस्त्रं धारयति।