Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unpick Sanskrit Meaning

उद्ग्रथय, विश्लेषय

Definition

प्रसारणात्मकः व्यापारः।

विविधेषु क्षेत्रेषु अभिव्यापनप्रेरणानुकूलः व्यापारः।
कार्यस्य विस्तृतीकरणम्।
सर्वत्र व्याप्तेः क्रिया भावः वा।

Example

सा आतपे धौतानि वस्त्राणि आच्छादयति।

बौद्धाः बौद्धमतं नैकेषु देशेषु प्रसारयाञ्चक्रिरे।
भवान् अनावश्यकं प्रपञ्चनं मा करोतु।
सूर्यप्रकाशस्य आवपनेन भूमिः शोभते।