Unpick Sanskrit Meaning
उद्ग्रथय, विश्लेषय
Definition
प्रसारणात्मकः व्यापारः।
विविधेषु क्षेत्रेषु अभिव्यापनप्रेरणानुकूलः व्यापारः।
कार्यस्य विस्तृतीकरणम्।
सर्वत्र व्याप्तेः क्रिया भावः वा।
Example
सा आतपे धौतानि वस्त्राणि आच्छादयति।
बौद्धाः बौद्धमतं नैकेषु देशेषु प्रसारयाञ्चक्रिरे।
भवान् अनावश्यकं प्रपञ्चनं मा करोतु।
सूर्यप्रकाशस्य आवपनेन भूमिः शोभते।
Hg in SanskritWoodpecker in SanskritDie Out in SanskritHorse-cart in SanskritLose in SanskritCamel in Sanskrit5 in SanskritCongratulations in SanskritClean-cut in SanskritEffective in SanskritChop Off in SanskritTardily in SanskritCapital in SanskritButterfly in SanskritSheet in SanskritPhilanthropist in SanskritNeem Tree in SanskritFemale Person in SanskritStrip in SanskritBowstring in Sanskrit