Unpitying Sanskrit Meaning
करुणाहीन, क्रूर, दयाहीन, निर्दय, निष्ठुर, नृशंस
Definition
यः जायते।
यस्य मनसि दया नास्ति।
यः सभ्यः नास्ति।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
बलेन सह।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः नम्यः नास्ति।
यस्मिन् विषये बहवः जनाः जानन्ति।
भयजनकम्।
यः यात्रां करोति।
यः मृदु अथवा कोमलः न अस्ति।
यस्य
Example
जातस्य मृत्युः ध्रुवम्।
हिटलरः निर्दयः आसीत्।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
तव अधमानि कृत्यानि दृष्ट्वा
Banana in SanskritCarrot in SanskritOstiary in SanskritVigil in SanskritBermuda Grass in SanskritLament in SanskritBasis in SanskritLittle Finger in SanskritRebut in SanskritMirthfully in SanskritSure As Shooting in SanskritChinese Parsley in SanskritHard in SanskritUtilised in SanskritTeat in SanskritHealthy in SanskritBreast in SanskritLuscious in SanskritHydrargyrum in SanskritMarble in Sanskrit