Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unplumbed Sanskrit Meaning

अगाध

Definition

यस्य सीमा नास्ति।
यस्य गाधो नास्ति।
यः चञ्चलः नास्ति।
बोध्दुं कठिनम्।
भुव्याः अन्तर्गतः तलः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
अशक्या घटना।
साङ्ख्यानुसारेण सा तुष्टिः या धनार्जनस्य परिश्रमात् निन्दायाः च मुक्तेः अन्ततरं प्राप्यते।
यः ज्ञातुं

Example

सः प्रकृत्या गम्भीरः अस्ति।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
अन्धः पुरुषः गर्ते पतितः।
अत्र बहिस्थानां जनानां कृते प्रवेशः प्रतिषिद्धः।
कदाचित्