Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unprecedented Sanskrit Meaning

अपूर्व, अभूतपूर्व

Definition

यः पीडयति।
यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
यः अत्याचारान् करोति।
यद् पूर्वं न भूतम्।

Example

कंसः निर्दयः राजा आसीत्।
मत्स्यनारी इति एकः अपूर्वः जीवः।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
श्यामः परीक्षायाम् अभूतपूर्वं यशः प्राप्तवान्।