Unprecedented Sanskrit Meaning
अपूर्व, अभूतपूर्व
Definition
यः पीडयति।
यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
यः अत्याचारान् करोति।
यद् पूर्वं न भूतम्।
Example
कंसः निर्दयः राजा आसीत्।
मत्स्यनारी इति एकः अपूर्वः जीवः।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
श्यामः परीक्षायाम् अभूतपूर्वं यशः प्राप्तवान्।
Tumescent in SanskritCloseness in SanskritMad in SanskritFlux in SanskritGreedy in SanskritSin in SanskritPersuasion in SanskritOverseer in SanskritSorghum Bicolor in SanskritUnwitting in SanskritBorax in SanskritQuiet in SanskritMale Monarch in SanskritFellow Feeling in SanskritSherbert in SanskritShipwreck in SanskritOrison in SanskritExplode in SanskritGood-looking in SanskritSprinkle in Sanskrit