Unprejudiced Sanskrit Meaning
अपक्षपातिन्, उदासीन, तटस्थ, मध्यस्थ
Definition
यः आसक्तः नास्ति।
यः न चलति।
उभयपक्षभिन्नः।
यस्य संसारे आसक्तिः नास्ति।
तटे वर्तमानः।
पक्षपातरहितः।
शुद्धमतिः।
Example
सः रूढीं प्रति अनासक्तः।
वृक्षाः सजीवाः किन्तु अचराः।
नैके उदासीनाः नेतारः सन्ति अतः केन्द्रशासनेन कस्यापि दलस्य शासनं न स्थपितं राष्ट्रपतेः शासनं घोषितम्।
नैके तटस्थाः ग्रामाः जलप्लावेन पीडिताः।
यस्य पक्षपातहीना दृष्टिः अस्ति सः उचितं निर्णयं कर्तुं शक्यते।
अपराधिना ह्यः रात्रौ अ
Woody in SanskritMale Monarch in SanskritSet in SanskritForgo in SanskritInternet Site in SanskritPinch in SanskritFor Sure in SanskritOil in SanskritTwo in SanskritMeteoroid in SanskritProstitution in SanskritLesson in SanskritTimeless Existence in SanskritQuake in SanskritKitchen Stove in SanskritExaminer in SanskritTest in SanskritTortured in SanskritTuesday in SanskritFoot in Sanskrit