Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unprejudiced Sanskrit Meaning

अपक्षपातिन्, उदासीन, तटस्थ, मध्यस्थ

Definition

यः आसक्तः नास्ति।
यः न चलति।
उभयपक्षभिन्नः।
यस्य संसारे आसक्तिः नास्ति।
तटे वर्तमानः।
पक्षपातरहितः।
शुद्धमतिः।

Example

सः रूढीं प्रति अनासक्तः।
वृक्षाः सजीवाः किन्तु अचराः।
नैके उदासीनाः नेतारः सन्ति अतः केन्द्रशासनेन कस्यापि दलस्य शासनं न स्थपितं राष्ट्रपतेः शासनं घोषितम्।
नैके तटस्थाः ग्रामाः जलप्लावेन पीडिताः।
यस्य पक्षपातहीना दृष्टिः अस्ति सः उचितं निर्णयं कर्तुं शक्यते।
अपराधिना ह्यः रात्रौ अ