Unproductively Sanskrit Meaning
निरर्थकम्, मोघम्, विफलम्, व्यर्थम्
Definition
यः असत्यं वदति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः किमपि कार्यं न करोति।
प्रयोजनस्य अभावः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यद् आवश्यकं नास्ति।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
फलरहितम्।
यस्य कारणं नास्ति।
विना फलम्।
यस्य प्रभावः नास्ति।
साहित्यशास्
Example
सः मिथ्यावादी अस्ति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
निष्प्रयोजनं कार्यं न करणीयम्।
अनावश्यकं कार्यं मा कुरु।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
अहेतुक्या चिन्तया किम्।
उच्चपदस्थः अधिकारी अपि अवकाशाद् अनन्तरं प्रभावहीनः भवति।
कारणस्य विद्यमानत्वे अ
Balance in SanskritCarelessly in SanskritBasin in SanskritLiberally in SanskritDisturbed in SanskritKnavery in SanskritUnripened in SanskritMesmerised in SanskritOptic in SanskritChat in SanskritDelineate in SanskritEquivocation in SanskritBitterness in SanskritChild's Play in SanskritIkon in SanskritCloud in SanskritAfternoon in SanskritHead in SanskritAward in SanskritCongruity in Sanskrit