Unprofitable Sanskrit Meaning
अलाभप्रद, लाभरहित, लाभहीन
Definition
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
फलशून्यः।
यस्य कोऽपि अर्थः नास्ति।
फलरहितम्।
विना फलम्।
Example
धावनस्य स्पर्धायां प्रथमस्थानं प्राप्तुम् अहम् असफलः अभूत्। / कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् निष्फलः श्रम एवैकः कर्षकस्य यथा तथा।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
Ailment in SanskritIncomplete in SanskritMan in SanskritPuff in SanskritQuail in SanskritPushover in SanskritSatisfaction in SanskritClean in SanskritAdoptive in SanskritVariola Major in SanskritFruitful in SanskritMortified in SanskritIndigestion in SanskritUnprocessed in SanskritCastrate in SanskritInvite in SanskritDoll in SanskritSupplying in SanskritSun in SanskritRemove in Sanskrit