Unqualified Sanskrit Meaning
अयोग्य
Definition
यः न योग्यः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यस्मिन् क्षमता शक्तिः वा नास्ति।
यः समर्थः नास्ति।
अप्रतिबन्धस्य अवस्था।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
अस्माकं ग्रामे द्वौ चतुरः वा निरुद्योगिनः प्राप्स्यसि एव।
तस्य पुत्रः अतीव असमर्थः।
अत्यधिकया स्वच्छन्दतया जनानां दुर
Cover Up in SanskritNobel Prize in SanskritBraid in SanskritSystematically in SanskritFate in SanskritBatrachian in SanskritWither in SanskritAmazed in SanskritWaterlessness in SanskritButtermilk in SanskritRex in SanskritErudition in SanskritCurcuma Longa in SanskritQuint in SanskritScreen in SanskritFemale Person in SanskritTry in SanskritMicroscopic in SanskritPlay in SanskritTopaz in Sanskrit