Unquestioning Sanskrit Meaning
अखण्ड, अनाशङ्कित, अविचार्य, अवितर्कित, अवितर्क्य, अवैकल्पिक, अशङ्कात्मक, असांशयिक, निःशङ्क
Definition
यद् शङ्कितः नास्ति।
यस्य कापि चिन्ता नास्ति।
यः कस्यापि चिन्तां न करोति।
संकोचेन विना।
सन्देहरहितः।
विवादरहितः।
शङ्कया रहितः।
Example
महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
तेन निःसंकोचं कथितं यद् सः श्वः न आगमिष्यति।
सन्देहहीना वार्ता अपि किमर्थं भीत्वा कथयसि।
निःशङ्कं
Cardamum in SanskritDiverting in SanskritFlora in SanskritStand Up in SanskritScript in SanskritBed in SanskritLength in SanskritAssistant in SanskritFloor in SanskritLong Pillow in SanskritAutobus in SanskritCosta in SanskritCastor Bean Plant in SanskritWounded in SanskritPrime in SanskritExpire in SanskritDie Out in SanskritWeather in SanskritPossibility in SanskritCluster in Sanskrit