Unrealizable Sanskrit Meaning
अनवाप्त, अनापन्न, अनाप्त, अप्राप्त, अप्राप्य, अलब्ध, अलभ्य
Definition
यः प्रवीणः नास्ति।
यः उपस्थितः नास्ति।
यद् न प्राप्तम्।
यत् सत्यं नास्ति।
यद् प्राप्यम् नास्ति।
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
यस्मिन् जीवनं नास्ति।
यस्मिन् चेतना नास्ति।
यस्य मूल्यकरणं न शक्यम्।
यः सहजतया न लभ्यते।
यः आत्मनः नास्ति।
यस्य प्र
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
सुहृदस्य मृत्योः
Kashmiri in SanskritServant in SanskritQuintuplet in SanskritBanian in SanskritAfterward in SanskritSmasher in SanskritDrop in SanskritDepress in SanskritRadiate in SanskritBeauty in SanskritDyad in SanskritClose-knit in SanskritSlender in SanskritPatient in SanskritLaw-breaking in SanskritBefore in SanskritMetropolis in SanskritAdvance in SanskritLens Culinaris in SanskritSpeculation in Sanskrit