Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unrealizable Sanskrit Meaning

अनवाप्त, अनापन्न, अनाप्त, अप्राप्त, अप्राप्य, अलब्ध, अलभ्य

Definition

यः प्रवीणः नास्ति।
यः उपस्थितः नास्ति।
यद् न प्राप्तम्।
यत् सत्यं नास्ति।
यद् प्राप्यम् नास्ति।
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
यस्मिन् जीवनं नास्ति।
यस्मिन् चेतना नास्ति।
यस्य मूल्यकरणं न शक्यम्।
यः सहजतया न लभ्यते।
यः आत्मनः नास्ति।
यस्य प्र

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
सुहृदस्य मृत्योः