Unrefined Sanskrit Meaning
अशुद्ध
Definition
यत् शुद्धम् नास्ति।
यद् शुद्धं नास्ति।
यद् धर्मम् अनु पवित्रं नास्ति।
न अच्छः।
यः परिष्कृतः नास्ति।
दोषेण युक्तः।
यः शुद्धः नास्ति।
यद् पूर्णं शोधितं नास्ति ।
Example
अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
एतद् घृतम् अशुद्धम् अस्ति।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
साहित्ये न अपरिष्कृतायाः भाषायाः प्रयोगः न कर्तव्यः।
दूषितेन जलेन नैकाः व्याधयः उद्भवन्ति।
अशुद्धान
Xxvi in SanskritPerfection in SanskritBore in SanskritClever in SanskritGrind in SanskritPlait in SanskritHempen in SanskritDebtor in SanskritRobbery in SanskritLocation in SanskritPeace Of Mind in SanskritEase in SanskritDispirit in SanskritEnd in SanskritHumble in SanskritVolcano in SanskritWet in SanskritHumanness in SanskritWeep in SanskritDateless in Sanskrit