Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unrelated Sanskrit Meaning

अबद्ध, अयुक्त, असङ्गत, असम्बद्ध, असम्बन्धित, पर, सम्बन्धरहित

Definition

यः न योग्यः।
यः केनापि नियन्त्रितुं न शक्यते।
कश्चित् भिन्नः।
कुटुम्बात् समाजात् वा बहिः व्यक्तिः।
परसम्बन्धि।
बहिः वर्तते इति।
यः स्नेहशीलः नास्ति।
यद् युक्तं नास्ति।
यद् यथार्थं नास्ति।
अन्यस्मिन् स्थाने।
तर्केण विना।
यः सम्बन्धितः नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
दीर्घ

Example

प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
परजनः समादर्तव्यः।
भवतां रुग्णः बाह्ये कक्षे अस्ति।
श्यामः अस्नेहशीलः अस्ति अतः सः सर्वदा एकाकी तिष्ठति।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
नि