Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unrestrained Sanskrit Meaning

उन्मत्त

Definition

यद् यथार्थं नास्ति।
यस्मिन् अवरोधो नास्ति।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यः भ्राम्यति।
मदोन्मत्तःसुरामत्तः।
यस्मिन् संयमः नास्ति।
यः माद्यति।

कितवविशेषः।
बाधां विना ।

Example

निरर्थकं मा वद।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
असंयतेन आहारेण बहवः व्याधयः उद्भवन्ति।
उन्मत्तं गजं ग्रहीतुं प्रयतते।

खड्गधरः भ्रान्ते निपुणः अस्ति।
अत्र बहवः राजस्वर्णाः सन्ति।
उन्मत्तः माल्यवतः पुत्रः आसीत्।
सः निबिडम्