Unrhymed Sanskrit Meaning
मुक्तकम्, मुक्तकाव्यम्
Definition
काव्यप्रकारः, यस्मिन् पादन्ते वर्णसाम्यं न दृश्यते।
यः न बद्धः।
यः मर्यादायाः पालनं करोति।
कस्मात् अपि बन्धनात् रहितः।
जीवन् एव मायाबन्धरहितः।
यस्मात् रोगादयः दूरीकृताः।
नियन्त्रेण रहितः ।
Example
एतद् मुक्तकाव्यम् वर्तते।
उन्मुक्ताः खगाः गगने विहरन्ति।
मर्यादारहिताय पुरुषाय लज्जा कुतः।
कारागृहात् मुक्तः बन्दिः कुटुम्बेन मिलित्वा अतीव आनन्दितः।
जीवन्मुक्तः पुरुषः कदापि न शोचति।
पोलिओ इति व्याधेः मुक्तस्य जगतः
Watery in SanskritThink in SanskritHg in SanskritEmmet in SanskritVenial in SanskritAmazed in SanskritMilitary Man in SanskritQuintet in SanskritConey in SanskritTypewritten in SanskritLittle Phoebe in SanskritIntellection in SanskritOnion in SanskritChild's Play in SanskritStop in SanskritV in SanskritScorpion in SanskritImpossible in SanskritBackbiter in SanskritAttachment in Sanskrit