Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unripe Sanskrit Meaning

अपक्व, अपरिणत, अपरिपक्व, अपरिपूत, आम, एसिद्ध, कषण, शलाटु

Definition

यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यः न पक्वः।
यः परिपक्वः नास्ति।
यद् अग्निना न पक्वम्।
यः दृढं नास्ति।

यः दीर्घकालिकः नास्ति किं तु समयेन अपगच्छति ।

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
श्यामः अपक्वं फलम् अत्ति।
कानिचन अपक्वानि शाकानि जनाः शकलादरूपेण भक्षयन्ति।
सुकुमाराणि वस्तूनि अनायासेन भिद्यन्ते।

अस्याः शाटिकायाः अस्थायी वर्णः एकस्मात् एव प्रक्षालनात् अपगतः ।