Unripened Sanskrit Meaning
अपक्व, अपरिणत, अपरिपक्व, अपरिपूत, आम, एसिद्ध, कषण, शलाटु
Definition
यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यः न पक्वः।
यः परिपक्वः नास्ति।
यद् अग्निना न पक्वम्।
यः दृढं नास्ति।
यः दीर्घकालिकः नास्ति किं तु समयेन अपगच्छति ।
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
श्यामः अपक्वं फलम् अत्ति।
कानिचन अपक्वानि शाकानि जनाः शकलादरूपेण भक्षयन्ति।
सुकुमाराणि वस्तूनि अनायासेन भिद्यन्ते।
अस्याः शाटिकायाः अस्थायी वर्णः एकस्मात् एव प्रक्षालनात् अपगतः ।
Infertile in SanskritXxxviii in SanskritCut Down in SanskritUnlash in SanskritGetable in SanskritGet Back in SanskritCompile in SanskritNightwalker in SanskritMuhammad in SanskritRepress in SanskritRamose in SanskritRoom Access in SanskritSpeechlessness in SanskritCotton Cloth in SanskritCurcuma Domestica in SanskritLignified in SanskritMerriment in SanskritFlow in SanskritKweek in SanskritStart in Sanskrit