Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unruly Sanskrit Meaning

निरङ्कुश, निर्मर्याद, निष्प्रक्रम

Definition

यस्य नाथः नास्ति।
यः केनापि नियन्त्रितुं न शक्यते।
यस्मिन् क्रमः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः कलहं करोति।
यः निरन्तरं पीडयति।
यः विद्रोहं करोति।
यत् मनः इच्छति।
यं दण्डस्य भयः नास्ति।
यः नियन्त्रितः नास्ति।

यस्य

Example

श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
कलहकारिणः दूरमेव वरम्।
मोहनः धृष्टः अस्ति।
सः नीचः पुरुषः अस्ति।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
अयं पुरुषः निरङ्कु