Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unsanctified Sanskrit Meaning

अपवित्र, अपावन, अपुण्य, अपुनीत, अशुचि, अशुद्ध

Definition

यत् शुद्धम् नास्ति।
उपक्लृप्तस्य भोजनाद् अनन्तरं भुक्तावशिष्टम् अन्नम्।
यद् शुद्धं नास्ति।
यद् धर्मम् अनु पवित्रं नास्ति।
न अच्छः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
यस्य अपमानः कृतः।
यः साधुः नास्ति।
मक्षिकाभिः मधुकोषे सङ्कलितं

Example

अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
उच्छिष्टं न भोजनीयम्।
एतद् घृतम् अशुद्धम् अस्ति।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।