Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unsatiated Sanskrit Meaning

अतुष्ट, अतृप्त, असन्तुष्ट

Definition

यः तृप्तं नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः आनन्दं न प्राप्नोति।

Example

तस्य अतृप्तं मनः ज्ञानार्थे परिभ्रमति।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
वितुष्टः पुरुषः सर्वदा दुःखी भवति।