Unsavory Sanskrit Meaning
अनिच्छित, अप्रिय, अप्रीतिकर, अमनोज्ञ, अरुचिकर, अरुचिकारक
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
यत् सत्यं नास्ति।
यद् प्रियं नास्ति।
यः प्रियः नास्ति।
यद् रोचकं नास्ति।
यस्मिन् स्वादो नास्ति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यः प्रतिष्ठितः नास्ति।
यद् अपेक्षितं नास्ति।
यस्य मात्रा
Example
आवश्यकता वर्तते इत्यतः तेन अप्रियं वस्तु अपि क्रीतम्।
अप्रियं वचनं मा वद।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
अद्यतनीयं भोजनं अस्वादिष्टम्।
मोहनः अप्रतिष्ठितः अस्ति।
अनपेक्षितस्य वस्तुनः प्रापणं सुखकारकम्।
तस्य कटुभ
Inferiority in SanskritOverseer in SanskritPlace in SanskritLoad in SanskritEntrance in SanskritMemory in SanskritRecreant in SanskritPoint-blank in SanskritRight To Vote in SanskritScrutinise in SanskritScene in SanskritPurpose in SanskritRisible in SanskritWasteland in SanskritHimalayan Cedar in SanskritViviparous in SanskritOptic in SanskritWater Chestnut Plant in SanskritGuide in SanskritRedevelopment in Sanskrit