Unsavoury Sanskrit Meaning
अनिच्छित, अप्रिय, अप्रीतिकर, अमनोज्ञ, अरुचिकर, अरुचिकारक
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
यत् सत्यं नास्ति।
यद् प्रियं नास्ति।
यः प्रियः नास्ति।
यद् रोचकं नास्ति।
दुर्गन्धेन युक्तः।
यस्मिन् स्वादो नास्ति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यः प्रतिष्ठितः नास्ति।
यद् अपेक्षितं नास्ति।
यस्य
Example
आवश्यकता वर्तते इत्यतः तेन अप्रियं वस्तु अपि क्रीतम्।
अप्रियं वचनं मा वद।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
नगरेषु कुटीवासिनः दुर्गन्धिते प्रदेशे वसन्ति।
अद्यतनीयं भोजनं अस्वादिष्टम्।
मोहनः अप्रतिष्ठितः अस्ति।
अनप
Hoard in SanskritUtilised in SanskritMortal in SanskritIrradiation in SanskritStealing in SanskritIntent in Sanskrit24-hour Interval in SanskritRecognition in SanskritRelieve Oneself in SanskritDelicious in SanskritInsight in SanskritStuff in SanskritGain in SanskritValue in SanskritSaturday in SanskritLeech in SanskritLittle Phoebe in SanskritSpend in SanskritForce in SanskritFlock in Sanskrit