Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unschooled Sanskrit Meaning

अकृतविद्य, अगृहीतविद्य, अनुपदिष्ट, अपण्डित, अलब्धविद्य, अशिक्षित, अश्रुत, निर्विद्य, विद्याहीन

Definition

यः प्रवीणः नास्ति।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः उपस्थितः नास्ति।
येन विद्या न गृहीता।
यः पुरुषः शिक्षितः नास्ति।
विद्यया सम्बद्धं यत् न ।

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
अस्मिन् ग्रामे बहवः अशिक्षिताः जनाः सन्ति।
अशिक्षितान् सुशिक्षितं करणम् आवश्यकम्।
सा स्वस्य अविद्यं पति