Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unseasonable Sanskrit Meaning

अनार्तव

Definition

यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
यः न पक्वः।
यद् अग्निना न पक्वम्।
यः दृढं नास्ति।

ऋतुं विहाय।
यः दीर्घकालिकः नास्ति किं तु समयेन अपगच्छति ।

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
श्यामः अपक्वं फलम् अत्ति।
कानिचन अपक्वानि शाकानि जनाः शकलादरूपेण भक्षयन्ति।