Unseasonable Sanskrit Meaning
अनार्तव
Definition
यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
यः न पक्वः।
यद् अग्निना न पक्वम्।
यः दृढं नास्ति।
ऋतुं विहाय।
यः दीर्घकालिकः नास्ति किं तु समयेन अपगच्छति ।
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
श्यामः अपक्वं फलम् अत्ति।
कानिचन अपक्वानि शाकानि जनाः शकलादरूपेण भक्षयन्ति।
Dumbstruck in SanskritPuffed in SanskritDownslope in SanskritStep-up in SanskritIntumesce in SanskritIll Will in SanskritSummon in SanskritDegenerate in SanskritBreast in SanskritRestrain in SanskritVisit in SanskritHard Drink in SanskritForget in SanskritFracture in SanskritProper in SanskritBargain Rate in SanskritOsculation in SanskritArishth in SanskritKeep in SanskritScoundrel in Sanskrit