Unseemly Sanskrit Meaning
अनुचित, अनुपयुक्त, अयुक्त, अयोग्य, अविनीत, अशिष्ट, असङ्गत
Definition
यस्मिन् नैतिकता नास्ति।
यद् युक्तं नास्ति।
न अच्छः।
यद् कामपूर्णम् अस्ति।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
यस्य व्यवहारः प्रवृत्तिः चरित्रं वा साधु नास्ति।
यद् समाजे स्वीकृतं नास्ति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
तस्य कामुका वार्ता मह्यं न रोचते।
भीमसेनः गदया कृते युद्धे निपुणः आसीत्।
असाध
Carelessly in SanskritRavisher in SanskritTriad in SanskritPeevish in SanskritGuy in SanskritScrutinize in SanskritBehavior in SanskritCatastrophe in SanskritPore in SanskritSnot in SanskritFortieth in SanskritNeigh in SanskritSex Activity in SanskritWeekly in SanskritRibbon in SanskritThought Process in SanskritEruditeness in SanskritStove in SanskritSelf-examining in SanskritFlank in Sanskrit