Unseen Sanskrit Meaning
अदृष्ट, अनवलोकित, अवीक्षित
Definition
अदर्शनविशिष्टः।
यस्य गणना न भवति।
यः ज्ञातः नास्ति।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यद् न परीक्षितं दृष्टं वा।
अन्यैः मा विज्ञायि इति रीत्या।
Example
अधुना डायनासोर इति लुप्तः प्राणी।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
अवलोकयिता आदौ अनवलोकितानि वस्तूनि अवलोकयते।
श्यामः निभृतम् आगत्य मम पृष्ठतः अस्थात्।
अवीक्षितः धर्मपरायणः शास
Footling in SanskritLion in SanskritInfertile in SanskritUncontrollable in SanskritInvestiture in SanskritShadowiness in SanskritLooking At in SanskritSex Cell in SanskritUpstart in SanskritGujarat in SanskritUnlettered in SanskritSquall in SanskritDivinity in SanskritOmit in SanskritVirtuous in SanskritRevery in SanskritRescuer in SanskritLike A Shot in SanskritOrange Tree in SanskritMoon Ray in Sanskrit