Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unseen Sanskrit Meaning

अदृष्ट, अनवलोकित, अवीक्षित

Definition

अदर्शनविशिष्टः।
यस्य गणना न भवति।
यः ज्ञातः नास्ति।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यद् न परीक्षितं दृष्टं वा।
अन्यैः मा विज्ञायि इति रीत्या।

Example

अधुना डायनासोर इति लुप्तः प्राणी।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
अवलोकयिता आदौ अनवलोकितानि वस्तूनि अवलोकयते।
श्यामः निभृतम् आगत्य मम पृष्ठतः अस्थात्।
अवीक्षितः धर्मपरायणः शास