Unselfish Sanskrit Meaning
निःस्वार्थ
Definition
यः आसक्तः नास्ति।
यः कस्यापि चिन्तां न करोति।
स्वार्थरहितः।
विना किमपि अभिकाङ्क्ष्य।
Example
सः रूढीं प्रति अनासक्तः।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
स्वस्य कर्तव्याणि निस्वार्थेन भावेन आचरणीयानि।
निष्कामम् आगतः अहम्। / ब्राह्मणेन निष्कारणं षडङ्गो वेदः अध्येयः ज्ञेयश्च।
Pass in SanskritGas in SanskritStrong Drink in SanskritVesture in SanskritBounds in SanskritWasteland in SanskritForest in SanskritAcceptable in SanskritJuggernaut in SanskritCavity in SanskritCurcuma Domestica in SanskritLaunch in SanskritGas in SanskritHandle in SanskritDigest in SanskritForgivable in SanskritEpithet in SanskritBouldery in SanskritDull in SanskritPistil in Sanskrit