Unsettled Sanskrit Meaning
परिवर्तनशील, परिवर्तनीय
Definition
यस्मिन् गतिः अस्ति।
यस्मिन् स्वाभाविकरीत्या परिवर्तनं जायते।
यद् निर्धारितम् नास्ति।
यद् शान्तं नास्ति।
यद् नियतं नास्ति।
येषां निश्चितं वसतिस्थानं नास्ति।
यत् स्थिरं नास्ति एकस्यां स्थित्यां नास्ति वा।
यस्मिन् परिवर्तनं भवितुम् अर्हति ।
Example
संसारः परिवर्तनशीलः अस्ति।
अवकाशात् सर्वाणि यानानि अनिर्धारिते समये गच्छन्ति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।
कार्यस्य अभावात् रमेशस्य स्थितिः अस्थिरा अस्ति।
एषा
Week in SanskritTrial Run in SanskritEndeavour in Sanskrit53 in SanskritExplosive in SanskritCo-ordinated in SanskritInternet Site in SanskritEmancipated in SanskritDish in SanskritSpreading in SanskritAbdomen in SanskritPealing in SanskritVaricoloured in SanskritHunter in SanskritBumblebee in SanskritSwell Up in SanskritMarch in SanskritAcceptance in SanskritGrumble in SanskritFemale Person in Sanskrit