Unskilled Sanskrit Meaning
अकुशल, अनिपुण, अपटु, अप्रवीण
Definition
यः अनुभवहीनः।
यः प्रवीणः नास्ति।
यः न योग्यः।
यद् न प्राप्तम्।
यत् सत्यं नास्ति।
शरीरादिषु आगतः दोषः।
यः अर्हः नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः वयस्कः नास्ति।
येन विद्या न गृहीता।
सः व्यक्तिः यस्य
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
शरीरं व्याधीनां गृहम्।
किमर्थम् अनर्हं कार्ये नियोक्ष्यसि।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
मोहनः धृष्टः अस्ति
Aurora in SanskritBeauty Spot in SanskritConciseness in SanskritSheep in SanskritPrise in SanskritHold in SanskritRepresentative in SanskritHaze in SanskritMad Apple in SanskritMulberry Fig in SanskritCannabis Indica in SanskritSmart As A Whip in SanskritSegmentation in SanskritPit in SanskritHotness in SanskritOtiose in SanskritFragile in SanskritSevere in SanskritBald-headed in SanskritLab in Sanskrit