Unsleeping Sanskrit Meaning
अनिद्रित, असुप्त, जागृत
Definition
यः जागर्ति अथवा जागरितः।
अवधानयुक्तः।
यस्य वदने नित्यं हास्यः वर्तते।
यस्य चित्तम् प्रसन्नम्।
यस्य मुखं प्रसन्नम्।
यः जागर्ति।
सा अवस्था यस्यां सर्वेषां विषयाणां ज्ञानं भवति।
यस्य पूजया इच्छापूर्तिः भवति।
Example
सीमायां सैनिकाः अहोरात्रं जागृताः एव सन्ति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
प्रफुल्लवदना सा सर्वेभ्यः रोचते।
आनन्दी सा सर्वाणि कार्याणि वेगेन करोति।
प्रसन्नमुखा स्त्री बालकं दुग्धं पाययति।
राष्ट्रस्य उन्नत्यर्थे देशवासिभिः जागरुकैः भवितव्यम
Skill in SanskritSleeping Room in SanskritMilk in SanskritGrumbling in SanskritStream in SanskritSupply in SanskritSpirits in SanskritAdult Male in SanskritPull in SanskritCoriander Plant in SanskritSkanda in SanskritSkeleton in SanskritSorbet in SanskritPour in SanskritIlliterate Person in SanskritDonate in SanskritBeing in SanskritGentility in SanskritOrange in SanskritDrill in Sanskrit