Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unsmooth Sanskrit Meaning

अश्लक्ष्ण, असम, असमान, रुक्ष, रूक्ष, विषम

Definition

यस्मिन् स्वादो नास्ति।
यः सभ्यः नास्ति।
यः कलहं करोति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
दयाभावविहीनः।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यस्मिन् आर्द्रता नास्ति।
यस्य पृष्ठभागः समतलः नास्ति।
यः श्रवणे कटुः अस्ति।
इक्षुसदृशा वनस्पतिः यस्याः

Example

अद्यतनीयं भोजनं अस्वादिष्टम्।
कलहकारिणः दूरमेव वरम्।
वृक्षाणां रक्षणं कर्तव्यम्।
कंसः क्रूरः आसीत्।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
शीतकाले त्वग् शुष्का भवति।
तक्षकः विषमं पृष्ठभागं घर्षित्वा समतलीकरोति।
सीता पुत्