Unsoiled Sanskrit Meaning
अकल्मष, अलेप
Definition
दोषात् विहीनः।
कल्मषविहीनम्।
व्रणरहितः।
व्रणस्य अभावः ।
Example
अद्ययावत् मया निर्दोषः पुरुषः न दृष्टः।
अस्य एकमपि वस्त्रम् अलेपं नास्ति।
अव्रणस्य मनुष्यस्य व्रणस्य पीडायाः अनुभवः कथं भवेत्।
तेषां शरीरं अव्रणम् अस्ति ।
Booze in SanskritWave in SanskritJoke in SanskritController in SanskritSetting in SanskritWeek in SanskritSilver in SanskritPanthera Leo in SanskritAlzheimer's in SanskritPower in SanskritSexual Practice in SanskritNobble in SanskritMusician in SanskritEducate in SanskritAmah in SanskritArticle Of Clothing in SanskritRadiate in SanskritAquatic Plant in SanskritDivinity in SanskritGetable in Sanskrit