Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unsounded Sanskrit Meaning

अगाध

Definition

यस्य सीमा नास्ति।
यस्य गाधो नास्ति।
यः चञ्चलः नास्ति।
बोध्दुं कठिनम्।
रोगेन पीडितः।
भुव्याः अन्तर्गतः तलः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
रोगयुक्तः।
अशक्या घटना।
साङ्ख्यानुसारेण सा तुष्टिः या धनार्जनस्य परिश्रमात् निन्दायाः च मुक्तेः अन्ततरं प्राप

Example

सः प्रकृत्या गम्भीरः अस्ति।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
रोगिणः धमनी सोष्णा वेगवती भवेत्।
अन्धः पुरुषः गर्ते पतितः।
अत्र बहिस्थानां जनानां कृते प्रवे