Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unspoken Sanskrit Meaning

अवाक्, निभृत, निर्वचन, निर्वाक, शान्त

Definition

क्लिष्टवाक्यादीनां स्पष्टीकरणम्।
यस्मिन् गतिः नास्ति।
तस्मिन् स्थाने।
यस्य वर्णनं कर्तुं न शक्यते।
निर्गताः जनाः यस्मात्।
सा परमा तथा च नित्यसत्ता या जगतः मूलकारणम् अस्ति तथा च या सद्चिदानन्दस्वरूपा अस्ति इति मन्यन्ते।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यद् न ज्ञातम्।
यस्य चित्त स्थिरम् अस्ति।
यः

Example

संस्कृतश्लोकानाम् विवरणं सुलभं नास्ति।
स्थिरे जले नैकाः जन्तवः अस्ति।
भवतः पुस्तकं तत्र वर्तते।
कश्मीरप्रदेशस्य प्राकृतिकसौन्दर्यम् अवर्णनीयम्।
सन्ताः निर्जने स्थाने वसन्ति।
ब्रह्म एकम् एव।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः