Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unstained Sanskrit Meaning

अकल्मष, अलेप

Definition

यस्मिन् गतिः अस्ति।
यद् शान्तं नास्ति।
येषां निश्चितं वसतिस्थानं नास्ति।
दोषात् विहीनः।
कल्मषविहीनम्।
व्रणरहितः।
व्रणस्य अभावः ।

Example

यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।
अद्ययावत् मया निर्दोषः पुरुषः न दृष्टः।
अस्य एकमपि वस्त्रम् अलेपं नास्ति।
अव्रणस्य मनुष्यस्य व्रणस्य पीडायाः अनुभवः कथं भवेत्।
तेषां शरीरं अव्रणम् अस्ति ।