Unstained Sanskrit Meaning
अकल्मष, अलेप
Definition
यस्मिन् गतिः अस्ति।
यद् शान्तं नास्ति।
येषां निश्चितं वसतिस्थानं नास्ति।
दोषात् विहीनः।
कल्मषविहीनम्।
व्रणरहितः।
व्रणस्य अभावः ।
Example
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।
अद्ययावत् मया निर्दोषः पुरुषः न दृष्टः।
अस्य एकमपि वस्त्रम् अलेपं नास्ति।
अव्रणस्य मनुष्यस्य व्रणस्य पीडायाः अनुभवः कथं भवेत्।
तेषां शरीरं अव्रणम् अस्ति ।
Sleep in SanskritWork in SanskritNeckband in SanskritCurve in SanskritImpedimenta in SanskritFlight in SanskritClogging in SanskritResponsibleness in SanskritExtolment in SanskritAgreed in SanskritStone in SanskritChoked in SanskritCachexia in SanskritLeave in SanskritElate in SanskritMeasure in SanskritInferiority in SanskritGrouping in SanskritToothsome in SanskritNation in Sanskrit