Unsubstantiated Sanskrit Meaning
अप्रमाणित, असिद्ध
Definition
प्रथमम् एव कार्ये प्रवृत्तः।
यस्मिन् यथार्थता नास्ति।
यद् प्रमाणितं नास्ति।
यः समाप्तिं न गतः।
यद् अग्निना न पक्वम्।
आधाररहितः।
फलरहितम्।
यत् मातुं न शक्यते।
यः प्रमाणेन सिद्धः न भवति।
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
अप्रमाणितं प्रमाणपत्रं संयोजितम् अतः भवताम् आवेदनं न विचाराधीनम्।
कानिचन अपक्वानि शाकानि जनाः शकलादरूपेण भक्षयन्ति।
निराधारः वायुगोलः अवकाशे विधूनोति।
प्रकृतिः तु अमाप्यायाः सम्पदायाः खनी।
अप
Life-time in SanskritNews in SanskritWrinkle in SanskritSpeak in SanskritRotary Motion in SanskritOrganise in SanskritParry in SanskritPledge in SanskritQualified in SanskritStaircase in SanskritFemale in SanskritPistil in SanskritBurn in SanskritHubby in SanskritSizz in SanskritFive Hundred in SanskritLot in SanskritDiscourage in SanskritIgnorant in SanskritTerritory in Sanskrit