Unsuccessful Sanskrit Meaning
अफल, असफल, निरर्थक, निष्फल, निष्फलम्, निष्फला, विफल, व्यर्थ
Definition
प्रथमम् एव कार्ये प्रवृत्तः।
यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यः पुष्पितः नास्ति।
यः समाप्तिं न गतः।
फलशून्यः।
यद् अग्निना न पक्वम्।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
सन्तानहीना स्त्री।
फलरहितम्।
विना फलम्।
एकः लघुः
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
अपुष्पितं पुष्पं मा उत्पाटय।
धावनस्य स्पर्धायां प्रथमस्थानं प्राप्तुम् अहम् असफलः अभूत्। / कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् निष्फलः श्रम एवैकः कर्षकस्य यथा तथा।
कानिचन अपक्वानि शाकानि जनाः शकलादरूपेण भक्षयन्ति।
मम प
Owl in SanskritDemented in SanskritTerra Firma in SanskritTrusting in SanskritPartridge in SanskritVictory in SanskritKidnapper in SanskritPutting To Death in SanskritPrice Of Admission in SanskritEmotional in SanskritReady in SanskritSmart As A Whip in SanskritVisible Radiation in SanskritArrest in SanskritImperium in SanskritMercury in SanskritSense in SanskritWomb in SanskritDecent in SanskritCrazy in Sanskrit