Unsuitable Sanskrit Meaning
अगम्य, अनर्ह, अयुक्त, अयुक्तरूप, अयोग्य, निःसामर्थ्य
Definition
यः न योग्यः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यत् सत्यं नास्ति।
यः अर्हः नास्ति।
अप्राप्तस्य अवस्था भावो वा।
यद् युक्तं नास्ति।
तर्केण विना।
यः सम्बन्धितः नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसङ्गेन सम्बन्धितः नास्ति।
यस्मिन् क्षमता
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
किमर्थम् अनर्हं कार्ये नियोक्ष्यसि।
धनस्य अनुपलब्धेः कारणात् न वस्तूनि क्रीतानि।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
किमर्थं अतर्क्यां वार्तां करोषि।
प्रसारमाध्यमैः जाते वार्तालापे
Rhetorician in SanskritException in SanskritAt Once in SanskritFolk Tale in SanskritQuicksilver in SanskritBeer in SanskritMalevolent in SanskritInk in SanskritTwist in SanskritGood in SanskritAccepted in SanskritReflexion in SanskritIrresponsible in SanskritCut in SanskritQuarrel in SanskritSuccessively in SanskritLetters Patent in SanskritSmall in SanskritNanny in SanskritSlave in Sanskrit