Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unsung Sanskrit Meaning

अख्यात, अप्रसिद्ध, अविदित

Definition

नाम्ना विहीनः।
यः प्रसिद्धः नास्ति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् न ज्ञातम्।
यः किमपि न वदति।
मूकम् इव।
यस्योपरि लेखकस्य नाम नास्ति।
वियतनामदेशस्य एकं क्षेत्रम्।

Example

रामेण अनाथाश्रमात् एकः नामहीनः बालकः अभिगृहीतः।
ईश्वरचन्द विद्यासागर महोदयस्य जन्म पश्चिमबङ्गालप्रदेशस्य अप्रसिद्धे ग्रामे अभवत्।
निर्धनः कष्टेन धनवान् अपि भवति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
भवान्