Unsympathetic Sanskrit Meaning
असम्मत
Definition
दयाभावविहीनः।
यस्य रूपम् अपकृष्टम्।
यस्य हृदयम् अतीव कठोरम् अस्ति।
यः सम्मन्यते।
यत् सम्मतं नास्ति।
Example
कंसः क्रूरः आसीत्।
कथायाः आरम्भे एव मन्त्रैः मायिनी राजपुत्रं कुरुपम् अकरोत्।
शून्यहृदयः व्यक्तिः एव वधस्य अपराधं कर्तुं शक्यते।
अस्य प्रस्तावस्य असम्मताः जनाः हस्तान् उन्नयन्तु।
कदाचित् असम्मतं प्रस्तावम् अपि स्वीकुर्वन्ति।
Compost in SanskritSmart As A Whip in SanskritReverse in SanskritPeacock in SanskritFresh in SanskritWad in SanskritAtomic Number 50 in SanskritGathered in SanskritAssistance in SanskritDaze in SanskritCoriandrum Sativum in SanskritGo After in SanskritWarn in SanskritTalented in SanskritConch in SanskritAffront in SanskritAdjure in SanskritGoat in SanskritReadying in SanskritTechy in Sanskrit