Untamed Sanskrit Meaning
आरण्य, वन्य
Definition
यः सभ्यः नास्ति।
यद् अत्यन्तं प्रबलम् उग्रं वा अस्ति।
यः वनम् अधिवसति।
यः वने निवसति।
वनसम्बन्धी।
यः प्रकृत्या वर्धन्ते।
वन्यतया पूर्णः।
वने वर्तमानः।
यत् मनः इच्छति।
यः नियन्त्रितः नास्ति।
वनम् आश्रयत्वेन अस्ति अस्य इति।
Example
लङ्कायां जाते युद्धे वानरसेनया अदम्यः पराक्रमः प्रदर्शितः।
वन्यानां जीवानां हत्या वैधनिकः अपराधः अस्ति।
एकः वनवासी महात्मा मम गृहे आगतः।
चिरकालं वने वासात् वन्यानां जनानां भयं विनश्यति।
मम क्षेत्रे आरण्याः क्षुपाः सन्ति।
अद्यापि कानिचन आदिवासिनः जनाः वन
Gas in SanskritThorn in SanskritWet in SanskritJump in SanskritDwarf in SanskritStrong in SanskritMartial in SanskritRealm in SanskritResentment in SanskritAlimental in SanskritRetral in SanskritImpeccant in SanskritRelative in SanskritManoeuvre in SanskritTamarind Tree in SanskritValue in SanskritScene in SanskritReceptor in SanskritCheerfulness in SanskritWithstand in Sanskrit