Untimely Sanskrit Meaning
अकालिक, असमयोचित
Definition
अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
यत् काले तद्देशतत्कालयोग्यशस्यादिकं न जायते।
अप्रशस्तः कालः।
Example
एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
दुर्भिक्षम् अल्पं स्मरणं चिराय।
ईश्वरः शाश्वतः अस्ति। /मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत् क्रौञ्चमिथुनाद
Stand Up in SanskritDebility in SanskritHostelry in SanskritMan in SanskritStraightaway in SanskritClass in SanskritFeeding in SanskritBorn in SanskritFete in SanskritKeen in SanskritChronic in SanskritShoes in SanskritCraze in SanskritSaffron in SanskritLooting in SanskritSimulation in SanskritSort in SanskritPower in SanskritBound in Sanskrit400 in Sanskrit