Untiring Sanskrit Meaning
अर्थिन्, उद्यमशील, चेक्रिय, महारम्भ, महोद्योग, व्यवसायवसायिन्, स्वपस्य, स्वपाक
Definition
यः प्रयतति।
यः परिश्रमान् करोति।
यः उद्योगं करोति।
यस्मिन् श्रान्तिः नास्ति।
यः परिश्रमं करोति।
Example
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
उद्यमशीलः नित्यं सफलो भवति।
परिश्रमी अवश्यं सफलतां प्राप्नोति।
Address in SanskritCondition in SanskritMorsel in SanskritSmallness in SanskritAllium Sativum in SanskritSesbania Grandiflora in SanskritStreamer in SanskritUnquestioning in SanskritNoon in SanskritVillainess in SanskritGlutton in SanskritTransgression in SanskritDeodar Cedar in SanskritHump in SanskritPushover in SanskritCinque in SanskritRavisher in SanskritTease in SanskritCoeducation in SanskritComportment in Sanskrit