Untouchable Sanskrit Meaning
अस्पृश्य, हरिजनः
Definition
हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां चतुर्थः वर्णः।
स्प्रष्टुम् अयोग्यः।
यः न स्प्रष्टव्यः यस्य स्पर्शः अयोग्यः वा।
Example
वर्णाश्रमे शूद्रस्य कार्यं अन्यस्य सेवा करणीया। / पद्भ्याम् शूद्रो अजायत।
शिक्षायाः अभावात् ग्रामेषु अधुना अपि कांश्चन वर्णान् अस्पृश्यान् मन्यन्ते।
अस्पृश्येन स्पृष्टा सा स्नानार्थं गता।
Pansa in SanskritTympanum in SanskritPeace Of Mind in SanskritBenignity in SanskritVisible Radiation in SanskritRama in SanskritGarden Egg in SanskritDifferent in SanskritPriceless in SanskritFreeze in SanskritEpilepsy in SanskritLink Up in SanskritFearful in SanskritFull Phase Of The Moon in SanskritDoctor in SanskritAdmittable in SanskritPalma Christi in SanskritWrapped in SanskritImmix in SanskritContamination in Sanskrit