Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Untouched Sanskrit Meaning

अवशीभूत

Definition

स्प्रष्टुम् अयोग्यः।
यद् उपभुक्तं नास्ति।
यः वशीभूतः न भवति।

अस्पृष्टम्।
यः न स्प्रष्टव्यः यस्य स्पर्शः अयोग्यः वा।

Example

शिक्षायाः अभावात् ग्रामेषु अधुना अपि कांश्चन वर्णान् अस्पृश्यान् मन्यन्ते।
तेन अप्रयुक्तानि वस्तूनि दीनेभ्यः दाने दत्तानि।
स्थितप्रज्ञः पुरुषः सांसारिकेण सुखेन दुःखेन वा अवशीभूतः अस्ति।

तत्त्वज्ञानेन अपरामृष्टं तस्य जीवनम्।
अस्पृश्येन स्पृष्टा सा स्नानार्थं गता।