Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Untoward Sanskrit Meaning

अनुचित, अनुपयुक्त, अयुक्त, अयोग्य, अविनीत, अशिष्ट, असङ्गत

Definition

यद् प्रियं नास्ति।
यः प्रियः नास्ति।
यः भाग्यशाली नास्ति।
यः साधुः नास्ति।
यः रुचिकरः नास्ति।
यद् समाजे स्वीकृतं नास्ति।

Example

आवश्यकता वर्तते इत्यतः तेन अप्रियं वस्तु अपि क्रीतम्।
अप्रियं वचनं मा वद।
सः एकः भाग्यहीनः व्यक्तिः।
अरुचिकरं कार्यं न करणीयम्।

भवत्सदृशेन पुरुषेण अनुपयुक्तायाः भाषायाः प्रयोगः न कर्तव्यः।