Untoward Sanskrit Meaning
अनुचित, अनुपयुक्त, अयुक्त, अयोग्य, अविनीत, अशिष्ट, असङ्गत
Definition
यद् प्रियं नास्ति।
यः प्रियः नास्ति।
यः भाग्यशाली नास्ति।
यः साधुः नास्ति।
यः रुचिकरः नास्ति।
यद् समाजे स्वीकृतं नास्ति।
Example
आवश्यकता वर्तते इत्यतः तेन अप्रियं वस्तु अपि क्रीतम्।
अप्रियं वचनं मा वद।
सः एकः भाग्यहीनः व्यक्तिः।
अरुचिकरं कार्यं न करणीयम्।
भवत्सदृशेन पुरुषेण अनुपयुक्तायाः भाषायाः प्रयोगः न कर्तव्यः।
Governor in SanskritSeldom in SanskritMale Monarch in SanskritMouth in SanskritJuicy in SanskritMirky in SanskritWitness in SanskritToad in SanskritIntent in SanskritRole Player in SanskritSun in SanskritDisentangle in SanskritShiny in SanskritPes in SanskritAureate in SanskritGarble in SanskritCloset in SanskritLord's Day in SanskritNovel in SanskritLentil in Sanskrit