Untrue Sanskrit Meaning
अतात्विकः, अनृतम्, असत्यः, मिथ्या, मृषा, वितथः
Definition
यः प्रवीणः नास्ति।
यः न योग्यः।
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
यः उपस्थितः नास्ति।
कल्पनोद्भवः।
यः असत्यं वदति।
यद् न प्राप्तम्।
यस्मिन् नैतिकता नास्ति।
यत् सत्यं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यद् युक्तं नास्ति।
यः उ
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
सः कल्पितां कथां शृणोति।
सः मिथ्यावादी अस्ति।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
Freeze in SanskritWith Pride in SanskritParent in SanskritRule in SanskritHomogeneousness in SanskritTheft in SanskritGraduate in SanskritUndigested in SanskritTrigonella Foenumgraecum in SanskritExposed in SanskritAvailability in SanskritWesterly in SanskritMasturbation in SanskritLozenge in SanskritAtomic Number 16 in SanskritSnub in SanskritObstinacy in SanskritDeath in SanskritPacify in SanskritThought in Sanskrit